Featured post

वेदसार उपनिषद प्रथम अध्याय


          " अथर्ववेद का वेदसार  उपनिषद "

जनकोहवैदेहो याज्ञवल्क्यमुपसृत्यपप्रच्छ-कोहवैहमहानपुरूषोयंज्ञत्विहविमुक्तो-भवतीति।।01

सहोवाचकौशल्योरघुनाथएवमहापुरूषः तस्यनामरूपधामलीला मनो वचनाद्यविषयाः सपुनरूवाचेदृशं कथमहं शकृयांक्लिज्ञतुंज्ञापकाज्ञानादितिसपुनः प्रतिवक्त इस अथैते श्लोकाभवंति ।।02


विरजायाः परेपारेलोकोवैकुण्ठसंज्ञितः।तन्मध्येराजतेयोध्या सच्चिदानन्दरूपिणी।।03

तत्रलोकोचतुर्बाहू
रामोनारायण प्रभुः।  अयोध्यायांयदाचास्य  अवतारोभवेदिह।।04
तदास्ति रामनामेदमवतरविधौविभोः। तत्राम्नोनामरहितस्याम्ना तंत्र नाम तस्यहि।।05

दशकंठवधाद्यादिलीलाविष्णोः प्रकीर्तिताः।सकदाचिच्च कल्पेस्मि लोकेसाकेतसंज्ञिते।।06
पुष्पंयुध्यंरघूत्तंसः करोति सखिभिः सह।।07

कस्मिन्- कल्पेतुरामोसौ वाणजन्येच्छया
विभुः।तैरेवसखिभि सार्द्धमाविर्भूया रघूद्वहः।।08
रावणादिवधेलीला यथाविष्णु करोतिसः।तथायमपितत्रैवकरोति विविधाः क्रियाः।।09
क्रियाश्च वर्णयित्वाथ विष्णुलीलाविधानतः।लीलानिर्वचनीय त्वंततोभवतिसूचितम्।।10

किंचायोध्यापुरोनामसाकेतइति-सोच्यते।इमामयोध्यामाख्याय सयोध्यावर्णतेपुनः।।11

अनिर्वचयत्वमेतस्याव्यक्तमेवानुभूयते।रामावतारमाधत्तेविष्णुः साकेतसंज्ञिते।।।12
तदरूपंवर्णयित्वानिर्वचनीय प्रभोः पुनः।रूपमाख्यायतेविद्धिर्महतः पुरूषस्य हि।।13 

टिप्पणियाँ

Sandeep sihare ने कहा…
तंत्र न होकर तं है(5वा श्लोक)